Inside when it is hollow and empty, fourth dimension comes wherein a continuous joy exists. Awareness exists. A continuous awareness is there. This is different from knowledge.
💐☘🌾☘🍀🍁🍀☘🌾☘💐 🌺 ASHTAVAKRA GITA🌺 🌿Chapter - 31🌿 ~ Free Of Wanting ~ 🌱 Day - 179 🌱 💐☘🌾☘🍀🍁🍀☘🌾☘💐 जनक उवाच प्रकृत्या शून्यचित्तो यः प्रमादाद्भावभावनः । निद्रिनो बोधित इव क्षीणसंस्मरणो हि सः ॥ क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः । क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ॥ विज्ञाते साक्षिपुरूषे परमात्मानि चेश्वरे । नैराश्ये बन्धमोक्षे च न चिन्ता मुक्तये मम ॥ अन्तर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः । भ्रान्तस्येव दशास्तास्तास्तास्तादृशा एव जानते ॥ Many had experienced enlightenment, but only a few could express it, only a few could properly express it. And among those who could express it, only a few could communicate or transfer that experience. Janaka speaks about what everyone has termed to be something which words cannot descri...